Declension table of ?pārthivaliṅgapūjā

Deva

FeminineSingularDualPlural
Nominativepārthivaliṅgapūjā pārthivaliṅgapūje pārthivaliṅgapūjāḥ
Vocativepārthivaliṅgapūje pārthivaliṅgapūje pārthivaliṅgapūjāḥ
Accusativepārthivaliṅgapūjām pārthivaliṅgapūje pārthivaliṅgapūjāḥ
Instrumentalpārthivaliṅgapūjayā pārthivaliṅgapūjābhyām pārthivaliṅgapūjābhiḥ
Dativepārthivaliṅgapūjāyai pārthivaliṅgapūjābhyām pārthivaliṅgapūjābhyaḥ
Ablativepārthivaliṅgapūjāyāḥ pārthivaliṅgapūjābhyām pārthivaliṅgapūjābhyaḥ
Genitivepārthivaliṅgapūjāyāḥ pārthivaliṅgapūjayoḥ pārthivaliṅgapūjānām
Locativepārthivaliṅgapūjāyām pārthivaliṅgapūjayoḥ pārthivaliṅgapūjāsu

Adverb -pārthivaliṅgapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria