Declension table of ?pārthivaliṅgalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepārthivaliṅgalakṣaṇam pārthivaliṅgalakṣaṇe pārthivaliṅgalakṣaṇāni
Vocativepārthivaliṅgalakṣaṇa pārthivaliṅgalakṣaṇe pārthivaliṅgalakṣaṇāni
Accusativepārthivaliṅgalakṣaṇam pārthivaliṅgalakṣaṇe pārthivaliṅgalakṣaṇāni
Instrumentalpārthivaliṅgalakṣaṇena pārthivaliṅgalakṣaṇābhyām pārthivaliṅgalakṣaṇaiḥ
Dativepārthivaliṅgalakṣaṇāya pārthivaliṅgalakṣaṇābhyām pārthivaliṅgalakṣaṇebhyaḥ
Ablativepārthivaliṅgalakṣaṇāt pārthivaliṅgalakṣaṇābhyām pārthivaliṅgalakṣaṇebhyaḥ
Genitivepārthivaliṅgalakṣaṇasya pārthivaliṅgalakṣaṇayoḥ pārthivaliṅgalakṣaṇānām
Locativepārthivaliṅgalakṣaṇe pārthivaliṅgalakṣaṇayoḥ pārthivaliṅgalakṣaṇeṣu

Compound pārthivaliṅgalakṣaṇa -

Adverb -pārthivaliṅgalakṣaṇam -pārthivaliṅgalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria