Declension table of ?pārthivātmajāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārthivātmajā | pārthivātmaje | pārthivātmajāḥ |
Vocative | pārthivātmaje | pārthivātmaje | pārthivātmajāḥ |
Accusative | pārthivātmajām | pārthivātmaje | pārthivātmajāḥ |
Instrumental | pārthivātmajayā | pārthivātmajābhyām | pārthivātmajābhiḥ |
Dative | pārthivātmajāyai | pārthivātmajābhyām | pārthivātmajābhyaḥ |
Ablative | pārthivātmajāyāḥ | pārthivātmajābhyām | pārthivātmajābhyaḥ |
Genitive | pārthivātmajāyāḥ | pārthivātmajayoḥ | pārthivātmajānām |
Locative | pārthivātmajāyām | pārthivātmajayoḥ | pārthivātmajāsu |