Declension table of ?pārthava

Deva

MasculineSingularDualPlural
Nominativepārthavaḥ pārthavau pārthavāḥ
Vocativepārthava pārthavau pārthavāḥ
Accusativepārthavam pārthavau pārthavān
Instrumentalpārthavena pārthavābhyām pārthavaiḥ pārthavebhiḥ
Dativepārthavāya pārthavābhyām pārthavebhyaḥ
Ablativepārthavāt pārthavābhyām pārthavebhyaḥ
Genitivepārthavasya pārthavayoḥ pārthavānām
Locativepārthave pārthavayoḥ pārthaveṣu

Compound pārthava -

Adverb -pārthavam -pārthavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria