Declension table of ?pārpara

Deva

MasculineSingularDualPlural
Nominativepārparaḥ pārparau pārparāḥ
Vocativepārpara pārparau pārparāḥ
Accusativepārparam pārparau pārparān
Instrumentalpārpareṇa pārparābhyām pārparaiḥ pārparebhiḥ
Dativepārparāya pārparābhyām pārparebhyaḥ
Ablativepārparāt pārparābhyām pārparebhyaḥ
Genitivepārparasya pārparayoḥ pārparāṇām
Locativepārpare pārparayoḥ pārpareṣu

Compound pārpara -

Adverb -pārparam -pārparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria