Declension table of ?pārokṣī

Deva

FeminineSingularDualPlural
Nominativepārokṣī pārokṣyau pārokṣyaḥ
Vocativepārokṣi pārokṣyau pārokṣyaḥ
Accusativepārokṣīm pārokṣyau pārokṣīḥ
Instrumentalpārokṣyā pārokṣībhyām pārokṣībhiḥ
Dativepārokṣyai pārokṣībhyām pārokṣībhyaḥ
Ablativepārokṣyāḥ pārokṣībhyām pārokṣībhyaḥ
Genitivepārokṣyāḥ pārokṣyoḥ pārokṣīṇām
Locativepārokṣyām pārokṣyoḥ pārokṣīṣu

Compound pārokṣi - pārokṣī -

Adverb -pārokṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria