Declension table of ?pāriśikṣā

Deva

FeminineSingularDualPlural
Nominativepāriśikṣā pāriśikṣe pāriśikṣāḥ
Vocativepāriśikṣe pāriśikṣe pāriśikṣāḥ
Accusativepāriśikṣām pāriśikṣe pāriśikṣāḥ
Instrumentalpāriśikṣayā pāriśikṣābhyām pāriśikṣābhiḥ
Dativepāriśikṣāyai pāriśikṣābhyām pāriśikṣābhyaḥ
Ablativepāriśikṣāyāḥ pāriśikṣābhyām pāriśikṣābhyaḥ
Genitivepāriśikṣāyāḥ pāriśikṣayoḥ pāriśikṣāṇām
Locativepāriśikṣāyām pāriśikṣayoḥ pāriśikṣāsu

Adverb -pāriśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria