Declension table of ?pāriśa

Deva

MasculineSingularDualPlural
Nominativepāriśaḥ pāriśau pāriśāḥ
Vocativepāriśa pāriśau pāriśāḥ
Accusativepāriśam pāriśau pāriśān
Instrumentalpāriśena pāriśābhyām pāriśaiḥ pāriśebhiḥ
Dativepāriśāya pāriśābhyām pāriśebhyaḥ
Ablativepāriśāt pāriśābhyām pāriśebhyaḥ
Genitivepāriśasya pāriśayoḥ pāriśānām
Locativepāriśe pāriśayoḥ pāriśeṣu

Compound pāriśa -

Adverb -pāriśam -pāriśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria