Declension table of ?pārivrājakī

Deva

FeminineSingularDualPlural
Nominativepārivrājakī pārivrājakyau pārivrājakyaḥ
Vocativepārivrājaki pārivrājakyau pārivrājakyaḥ
Accusativepārivrājakīm pārivrājakyau pārivrājakīḥ
Instrumentalpārivrājakyā pārivrājakībhyām pārivrājakībhiḥ
Dativepārivrājakyai pārivrājakībhyām pārivrājakībhyaḥ
Ablativepārivrājakyāḥ pārivrājakībhyām pārivrājakībhyaḥ
Genitivepārivrājakyāḥ pārivrājakyoḥ pārivrājakīnām
Locativepārivrājakyām pārivrājakyoḥ pārivrājakīṣu

Compound pārivrājaki - pārivrājakī -

Adverb -pārivrājaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria