Declension table of ?pārivrājaka

Deva

MasculineSingularDualPlural
Nominativepārivrājakaḥ pārivrājakau pārivrājakāḥ
Vocativepārivrājaka pārivrājakau pārivrājakāḥ
Accusativepārivrājakam pārivrājakau pārivrājakān
Instrumentalpārivrājakena pārivrājakābhyām pārivrājakaiḥ pārivrājakebhiḥ
Dativepārivrājakāya pārivrājakābhyām pārivrājakebhyaḥ
Ablativepārivrājakāt pārivrājakābhyām pārivrājakebhyaḥ
Genitivepārivrājakasya pārivrājakayoḥ pārivrājakānām
Locativepārivrājake pārivrājakayoḥ pārivrājakeṣu

Compound pārivrājaka -

Adverb -pārivrājakam -pārivrājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria