Declension table of ?pārivṛḍhi

Deva

MasculineSingularDualPlural
Nominativepārivṛḍhiḥ pārivṛḍhī pārivṛḍhayaḥ
Vocativepārivṛḍhe pārivṛḍhī pārivṛḍhayaḥ
Accusativepārivṛḍhim pārivṛḍhī pārivṛḍhīn
Instrumentalpārivṛḍhinā pārivṛḍhibhyām pārivṛḍhibhiḥ
Dativepārivṛḍhaye pārivṛḍhibhyām pārivṛḍhibhyaḥ
Ablativepārivṛḍheḥ pārivṛḍhibhyām pārivṛḍhibhyaḥ
Genitivepārivṛḍheḥ pārivṛḍhyoḥ pārivṛḍhīnām
Locativepārivṛḍhau pārivṛḍhyoḥ pārivṛḍhiṣu

Compound pārivṛḍhi -

Adverb -pārivṛḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria