Declension table of ?pāritoṣika

Deva

MasculineSingularDualPlural
Nominativepāritoṣikaḥ pāritoṣikau pāritoṣikāḥ
Vocativepāritoṣika pāritoṣikau pāritoṣikāḥ
Accusativepāritoṣikam pāritoṣikau pāritoṣikān
Instrumentalpāritoṣikeṇa pāritoṣikābhyām pāritoṣikaiḥ pāritoṣikebhiḥ
Dativepāritoṣikāya pāritoṣikābhyām pāritoṣikebhyaḥ
Ablativepāritoṣikāt pāritoṣikābhyām pāritoṣikebhyaḥ
Genitivepāritoṣikasya pāritoṣikayoḥ pāritoṣikāṇām
Locativepāritoṣike pāritoṣikayoḥ pāritoṣikeṣu

Compound pāritoṣika -

Adverb -pāritoṣikam -pāritoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria