Declension table of ?pāritavatā

Deva

FeminineSingularDualPlural
Nominativepāritavatā pāritavate pāritavatāḥ
Vocativepāritavate pāritavate pāritavatāḥ
Accusativepāritavatām pāritavate pāritavatāḥ
Instrumentalpāritavatayā pāritavatābhyām pāritavatābhiḥ
Dativepāritavatāyai pāritavatābhyām pāritavatābhyaḥ
Ablativepāritavatāyāḥ pāritavatābhyām pāritavatābhyaḥ
Genitivepāritavatāyāḥ pāritavatayoḥ pāritavatānām
Locativepāritavatāyām pāritavatayoḥ pāritavatāsu

Adverb -pāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria