Declension table of ?pāritavat

Deva

NeuterSingularDualPlural
Nominativepāritavat pāritavantī pāritavatī pāritavanti
Vocativepāritavat pāritavantī pāritavatī pāritavanti
Accusativepāritavat pāritavantī pāritavatī pāritavanti
Instrumentalpāritavatā pāritavadbhyām pāritavadbhiḥ
Dativepāritavate pāritavadbhyām pāritavadbhyaḥ
Ablativepāritavataḥ pāritavadbhyām pāritavadbhyaḥ
Genitivepāritavataḥ pāritavatoḥ pāritavatām
Locativepāritavati pāritavatoḥ pāritavatsu

Adverb -pāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria