Declension table of ?pāritavat

Deva

MasculineSingularDualPlural
Nominativepāritavān pāritavantau pāritavantaḥ
Vocativepāritavan pāritavantau pāritavantaḥ
Accusativepāritavantam pāritavantau pāritavataḥ
Instrumentalpāritavatā pāritavadbhyām pāritavadbhiḥ
Dativepāritavate pāritavadbhyām pāritavadbhyaḥ
Ablativepāritavataḥ pāritavadbhyām pāritavadbhyaḥ
Genitivepāritavataḥ pāritavatoḥ pāritavatām
Locativepāritavati pāritavatoḥ pāritavatsu

Compound pāritavat -

Adverb -pāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria