Declension table of ?pāritathyā

Deva

FeminineSingularDualPlural
Nominativepāritathyā pāritathye pāritathyāḥ
Vocativepāritathye pāritathye pāritathyāḥ
Accusativepāritathyām pāritathye pāritathyāḥ
Instrumentalpāritathyayā pāritathyābhyām pāritathyābhiḥ
Dativepāritathyāyai pāritathyābhyām pāritathyābhyaḥ
Ablativepāritathyāyāḥ pāritathyābhyām pāritathyābhyaḥ
Genitivepāritathyāyāḥ pāritathyayoḥ pāritathyānām
Locativepāritathyāyām pāritathyayoḥ pāritathyāsu

Adverb -pāritathyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria