Declension table of ?pāriplavatva

Deva

NeuterSingularDualPlural
Nominativepāriplavatvam pāriplavatve pāriplavatvāni
Vocativepāriplavatva pāriplavatve pāriplavatvāni
Accusativepāriplavatvam pāriplavatve pāriplavatvāni
Instrumentalpāriplavatvena pāriplavatvābhyām pāriplavatvaiḥ
Dativepāriplavatvāya pāriplavatvābhyām pāriplavatvebhyaḥ
Ablativepāriplavatvāt pāriplavatvābhyām pāriplavatvebhyaḥ
Genitivepāriplavatvasya pāriplavatvayoḥ pāriplavatvānām
Locativepāriplavatve pāriplavatvayoḥ pāriplavatveṣu

Compound pāriplavatva -

Adverb -pāriplavatvam -pāriplavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria