Declension table of ?pāriplavaprabha

Deva

NeuterSingularDualPlural
Nominativepāriplavaprabham pāriplavaprabhe pāriplavaprabhāṇi
Vocativepāriplavaprabha pāriplavaprabhe pāriplavaprabhāṇi
Accusativepāriplavaprabham pāriplavaprabhe pāriplavaprabhāṇi
Instrumentalpāriplavaprabheṇa pāriplavaprabhābhyām pāriplavaprabhaiḥ
Dativepāriplavaprabhāya pāriplavaprabhābhyām pāriplavaprabhebhyaḥ
Ablativepāriplavaprabhāt pāriplavaprabhābhyām pāriplavaprabhebhyaḥ
Genitivepāriplavaprabhasya pāriplavaprabhayoḥ pāriplavaprabhāṇām
Locativepāriplavaprabhe pāriplavaprabhayoḥ pāriplavaprabheṣu

Compound pāriplavaprabha -

Adverb -pāriplavaprabham -pāriplavaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria