Declension table of ?pāriplavaprabha

Deva

MasculineSingularDualPlural
Nominativepāriplavaprabhaḥ pāriplavaprabhau pāriplavaprabhāḥ
Vocativepāriplavaprabha pāriplavaprabhau pāriplavaprabhāḥ
Accusativepāriplavaprabham pāriplavaprabhau pāriplavaprabhān
Instrumentalpāriplavaprabheṇa pāriplavaprabhābhyām pāriplavaprabhaiḥ pāriplavaprabhebhiḥ
Dativepāriplavaprabhāya pāriplavaprabhābhyām pāriplavaprabhebhyaḥ
Ablativepāriplavaprabhāt pāriplavaprabhābhyām pāriplavaprabhebhyaḥ
Genitivepāriplavaprabhasya pāriplavaprabhayoḥ pāriplavaprabhāṇām
Locativepāriplavaprabhe pāriplavaprabhayoḥ pāriplavaprabheṣu

Compound pāriplavaprabha -

Adverb -pāriplavaprabham -pāriplavaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria