Declension table of ?pāriplavamati

Deva

MasculineSingularDualPlural
Nominativepāriplavamatiḥ pāriplavamatī pāriplavamatayaḥ
Vocativepāriplavamate pāriplavamatī pāriplavamatayaḥ
Accusativepāriplavamatim pāriplavamatī pāriplavamatīn
Instrumentalpāriplavamatinā pāriplavamatibhyām pāriplavamatibhiḥ
Dativepāriplavamataye pāriplavamatibhyām pāriplavamatibhyaḥ
Ablativepāriplavamateḥ pāriplavamatibhyām pāriplavamatibhyaḥ
Genitivepāriplavamateḥ pāriplavamatyoḥ pāriplavamatīnām
Locativepāriplavamatau pāriplavamatyoḥ pāriplavamatiṣu

Compound pāriplavamati -

Adverb -pāriplavamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria