Declension table of ?pāriplavagatā

Deva

FeminineSingularDualPlural
Nominativepāriplavagatā pāriplavagate pāriplavagatāḥ
Vocativepāriplavagate pāriplavagate pāriplavagatāḥ
Accusativepāriplavagatām pāriplavagate pāriplavagatāḥ
Instrumentalpāriplavagatayā pāriplavagatābhyām pāriplavagatābhiḥ
Dativepāriplavagatāyai pāriplavagatābhyām pāriplavagatābhyaḥ
Ablativepāriplavagatāyāḥ pāriplavagatābhyām pāriplavagatābhyaḥ
Genitivepāriplavagatāyāḥ pāriplavagatayoḥ pāriplavagatānām
Locativepāriplavagatāyām pāriplavagatayoḥ pāriplavagatāsu

Adverb -pāriplavagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria