Declension table of ?pāriplavagata

Deva

NeuterSingularDualPlural
Nominativepāriplavagatam pāriplavagate pāriplavagatāni
Vocativepāriplavagata pāriplavagate pāriplavagatāni
Accusativepāriplavagatam pāriplavagate pāriplavagatāni
Instrumentalpāriplavagatena pāriplavagatābhyām pāriplavagataiḥ
Dativepāriplavagatāya pāriplavagatābhyām pāriplavagatebhyaḥ
Ablativepāriplavagatāt pāriplavagatābhyām pāriplavagatebhyaḥ
Genitivepāriplavagatasya pāriplavagatayoḥ pāriplavagatānām
Locativepāriplavagate pāriplavagatayoḥ pāriplavagateṣu

Compound pāriplavagata -

Adverb -pāriplavagatam -pāriplavagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria