Declension table of ?pāriplavagata

Deva

MasculineSingularDualPlural
Nominativepāriplavagataḥ pāriplavagatau pāriplavagatāḥ
Vocativepāriplavagata pāriplavagatau pāriplavagatāḥ
Accusativepāriplavagatam pāriplavagatau pāriplavagatān
Instrumentalpāriplavagatena pāriplavagatābhyām pāriplavagataiḥ pāriplavagatebhiḥ
Dativepāriplavagatāya pāriplavagatābhyām pāriplavagatebhyaḥ
Ablativepāriplavagatāt pāriplavagatābhyām pāriplavagatebhyaḥ
Genitivepāriplavagatasya pāriplavagatayoḥ pāriplavagatānām
Locativepāriplavagate pāriplavagatayoḥ pāriplavagateṣu

Compound pāriplavagata -

Adverb -pāriplavagatam -pāriplavagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria