Declension table of ?pāriplavadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativepāriplavadṛṣṭiḥ pāriplavadṛṣṭī pāriplavadṛṣṭayaḥ
Vocativepāriplavadṛṣṭe pāriplavadṛṣṭī pāriplavadṛṣṭayaḥ
Accusativepāriplavadṛṣṭim pāriplavadṛṣṭī pāriplavadṛṣṭīn
Instrumentalpāriplavadṛṣṭinā pāriplavadṛṣṭibhyām pāriplavadṛṣṭibhiḥ
Dativepāriplavadṛṣṭaye pāriplavadṛṣṭibhyām pāriplavadṛṣṭibhyaḥ
Ablativepāriplavadṛṣṭeḥ pāriplavadṛṣṭibhyām pāriplavadṛṣṭibhyaḥ
Genitivepāriplavadṛṣṭeḥ pāriplavadṛṣṭyoḥ pāriplavadṛṣṭīnām
Locativepāriplavadṛṣṭau pāriplavadṛṣṭyoḥ pāriplavadṛṣṭiṣu

Compound pāriplavadṛṣṭi -

Adverb -pāriplavadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria