Declension table of ?pāripanthika

Deva

MasculineSingularDualPlural
Nominativepāripanthikaḥ pāripanthikau pāripanthikāḥ
Vocativepāripanthika pāripanthikau pāripanthikāḥ
Accusativepāripanthikam pāripanthikau pāripanthikān
Instrumentalpāripanthikena pāripanthikābhyām pāripanthikaiḥ pāripanthikebhiḥ
Dativepāripanthikāya pāripanthikābhyām pāripanthikebhyaḥ
Ablativepāripanthikāt pāripanthikābhyām pāripanthikebhyaḥ
Genitivepāripanthikasya pāripanthikayoḥ pāripanthikānām
Locativepāripanthike pāripanthikayoḥ pāripanthikeṣu

Compound pāripanthika -

Adverb -pāripanthikam -pāripanthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria