Declension table of ?pārimitya

Deva

NeuterSingularDualPlural
Nominativepārimityam pārimitye pārimityāni
Vocativepārimitya pārimitye pārimityāni
Accusativepārimityam pārimitye pārimityāni
Instrumentalpārimityena pārimityābhyām pārimityaiḥ
Dativepārimityāya pārimityābhyām pārimityebhyaḥ
Ablativepārimityāt pārimityābhyām pārimityebhyaḥ
Genitivepārimityasya pārimityayoḥ pārimityānām
Locativepārimitye pārimityayoḥ pārimityeṣu

Compound pārimitya -

Adverb -pārimityam -pārimityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria