Declension table of ?pārimāṇya

Deva

NeuterSingularDualPlural
Nominativepārimāṇyam pārimāṇye pārimāṇyāni
Vocativepārimāṇya pārimāṇye pārimāṇyāni
Accusativepārimāṇyam pārimāṇye pārimāṇyāni
Instrumentalpārimāṇyena pārimāṇyābhyām pārimāṇyaiḥ
Dativepārimāṇyāya pārimāṇyābhyām pārimāṇyebhyaḥ
Ablativepārimāṇyāt pārimāṇyābhyām pārimāṇyebhyaḥ
Genitivepārimāṇyasya pārimāṇyayoḥ pārimāṇyānām
Locativepārimāṇye pārimāṇyayoḥ pārimāṇyeṣu

Compound pārimāṇya -

Adverb -pārimāṇyam -pārimāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria