Declension table of ?pārikuṭa

Deva

MasculineSingularDualPlural
Nominativepārikuṭaḥ pārikuṭau pārikuṭāḥ
Vocativepārikuṭa pārikuṭau pārikuṭāḥ
Accusativepārikuṭam pārikuṭau pārikuṭān
Instrumentalpārikuṭena pārikuṭābhyām pārikuṭaiḥ pārikuṭebhiḥ
Dativepārikuṭāya pārikuṭābhyām pārikuṭebhyaḥ
Ablativepārikuṭāt pārikuṭābhyām pārikuṭebhyaḥ
Genitivepārikuṭasya pārikuṭayoḥ pārikuṭānām
Locativepārikuṭe pārikuṭayoḥ pārikuṭeṣu

Compound pārikuṭa -

Adverb -pārikuṭam -pārikuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria