Declension table of ?pārikhīya

Deva

NeuterSingularDualPlural
Nominativepārikhīyam pārikhīye pārikhīyāṇi
Vocativepārikhīya pārikhīye pārikhīyāṇi
Accusativepārikhīyam pārikhīye pārikhīyāṇi
Instrumentalpārikhīyeṇa pārikhīyābhyām pārikhīyaiḥ
Dativepārikhīyāya pārikhīyābhyām pārikhīyebhyaḥ
Ablativepārikhīyāt pārikhīyābhyām pārikhīyebhyaḥ
Genitivepārikhīyasya pārikhīyayoḥ pārikhīyāṇām
Locativepārikhīye pārikhīyayoḥ pārikhīyeṣu

Compound pārikhīya -

Adverb -pārikhīyam -pārikhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria