Declension table of ?pārikhīya

Deva

MasculineSingularDualPlural
Nominativepārikhīyaḥ pārikhīyau pārikhīyāḥ
Vocativepārikhīya pārikhīyau pārikhīyāḥ
Accusativepārikhīyam pārikhīyau pārikhīyān
Instrumentalpārikhīyeṇa pārikhīyābhyām pārikhīyaiḥ pārikhīyebhiḥ
Dativepārikhīyāya pārikhīyābhyām pārikhīyebhyaḥ
Ablativepārikhīyāt pārikhīyābhyām pārikhīyebhyaḥ
Genitivepārikhīyasya pārikhīyayoḥ pārikhīyāṇām
Locativepārikhīye pārikhīyayoḥ pārikhīyeṣu

Compound pārikhīya -

Adverb -pārikhīyam -pārikhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria