Declension table of ?pārikṣitī

Deva

FeminineSingularDualPlural
Nominativepārikṣitī pārikṣityau pārikṣityaḥ
Vocativepārikṣiti pārikṣityau pārikṣityaḥ
Accusativepārikṣitīm pārikṣityau pārikṣitīḥ
Instrumentalpārikṣityā pārikṣitībhyām pārikṣitībhiḥ
Dativepārikṣityai pārikṣitībhyām pārikṣitībhyaḥ
Ablativepārikṣityāḥ pārikṣitībhyām pārikṣitībhyaḥ
Genitivepārikṣityāḥ pārikṣityoḥ pārikṣitīnām
Locativepārikṣityām pārikṣityoḥ pārikṣitīṣu

Compound pārikṣiti - pārikṣitī -

Adverb -pārikṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria