Declension table of ?pārikṣit

Deva

MasculineSingularDualPlural
Nominativepārikṣit pārikṣitau pārikṣitaḥ
Vocativepārikṣit pārikṣitau pārikṣitaḥ
Accusativepārikṣitam pārikṣitau pārikṣitaḥ
Instrumentalpārikṣitā pārikṣidbhyām pārikṣidbhiḥ
Dativepārikṣite pārikṣidbhyām pārikṣidbhyaḥ
Ablativepārikṣitaḥ pārikṣidbhyām pārikṣidbhyaḥ
Genitivepārikṣitaḥ pārikṣitoḥ pārikṣitām
Locativepārikṣiti pārikṣitoḥ pārikṣitsu

Compound pārikṣit -

Adverb -pārikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria