Declension table of ?pārijātavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativepārijātavyākaraṇam pārijātavyākaraṇe pārijātavyākaraṇāni
Vocativepārijātavyākaraṇa pārijātavyākaraṇe pārijātavyākaraṇāni
Accusativepārijātavyākaraṇam pārijātavyākaraṇe pārijātavyākaraṇāni
Instrumentalpārijātavyākaraṇena pārijātavyākaraṇābhyām pārijātavyākaraṇaiḥ
Dativepārijātavyākaraṇāya pārijātavyākaraṇābhyām pārijātavyākaraṇebhyaḥ
Ablativepārijātavyākaraṇāt pārijātavyākaraṇābhyām pārijātavyākaraṇebhyaḥ
Genitivepārijātavyākaraṇasya pārijātavyākaraṇayoḥ pārijātavyākaraṇānām
Locativepārijātavyākaraṇe pārijātavyākaraṇayoḥ pārijātavyākaraṇeṣu

Compound pārijātavyākaraṇa -

Adverb -pārijātavyākaraṇam -pārijātavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria