Declension table of ?pārijātavat

Deva

NeuterSingularDualPlural
Nominativepārijātavat pārijātavantī pārijātavatī pārijātavanti
Vocativepārijātavat pārijātavantī pārijātavatī pārijātavanti
Accusativepārijātavat pārijātavantī pārijātavatī pārijātavanti
Instrumentalpārijātavatā pārijātavadbhyām pārijātavadbhiḥ
Dativepārijātavate pārijātavadbhyām pārijātavadbhyaḥ
Ablativepārijātavataḥ pārijātavadbhyām pārijātavadbhyaḥ
Genitivepārijātavataḥ pārijātavatoḥ pārijātavatām
Locativepārijātavati pārijātavatoḥ pārijātavatsu

Adverb -pārijātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria