Declension table of ?pārijātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārijātavān | pārijātavantau | pārijātavantaḥ |
Vocative | pārijātavan | pārijātavantau | pārijātavantaḥ |
Accusative | pārijātavantam | pārijātavantau | pārijātavataḥ |
Instrumental | pārijātavatā | pārijātavadbhyām | pārijātavadbhiḥ |
Dative | pārijātavate | pārijātavadbhyām | pārijātavadbhyaḥ |
Ablative | pārijātavataḥ | pārijātavadbhyām | pārijātavadbhyaḥ |
Genitive | pārijātavataḥ | pārijātavatoḥ | pārijātavatām |
Locative | pārijātavati | pārijātavatoḥ | pārijātavatsu |