Declension table of ?pārijātamaya

Deva

NeuterSingularDualPlural
Nominativepārijātamayam pārijātamaye pārijātamayāni
Vocativepārijātamaya pārijātamaye pārijātamayāni
Accusativepārijātamayam pārijātamaye pārijātamayāni
Instrumentalpārijātamayena pārijātamayābhyām pārijātamayaiḥ
Dativepārijātamayāya pārijātamayābhyām pārijātamayebhyaḥ
Ablativepārijātamayāt pārijātamayābhyām pārijātamayebhyaḥ
Genitivepārijātamayasya pārijātamayayoḥ pārijātamayānām
Locativepārijātamaye pārijātamayayoḥ pārijātamayeṣu

Compound pārijātamaya -

Adverb -pārijātamayam -pārijātamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria