Declension table of ?pārihāsya

Deva

NeuterSingularDualPlural
Nominativepārihāsyam pārihāsye pārihāsyāni
Vocativepārihāsya pārihāsye pārihāsyāni
Accusativepārihāsyam pārihāsye pārihāsyāni
Instrumentalpārihāsyena pārihāsyābhyām pārihāsyaiḥ
Dativepārihāsyāya pārihāsyābhyām pārihāsyebhyaḥ
Ablativepārihāsyāt pārihāsyābhyām pārihāsyebhyaḥ
Genitivepārihāsyasya pārihāsyayoḥ pārihāsyānām
Locativepārihāsye pārihāsyayoḥ pārihāsyeṣu

Compound pārihāsya -

Adverb -pārihāsyam -pārihāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria