Declension table of ?pārihārya

Deva

MasculineSingularDualPlural
Nominativepārihāryaḥ pārihāryau pārihāryāḥ
Vocativepārihārya pārihāryau pārihāryāḥ
Accusativepārihāryam pārihāryau pārihāryān
Instrumentalpārihāryeṇa pārihāryābhyām pārihāryaiḥ pārihāryebhiḥ
Dativepārihāryāya pārihāryābhyām pārihāryebhyaḥ
Ablativepārihāryāt pārihāryābhyām pārihāryebhyaḥ
Genitivepārihāryasya pārihāryayoḥ pārihāryāṇām
Locativepārihārye pārihāryayoḥ pārihāryeṣu

Compound pārihārya -

Adverb -pārihāryam -pārihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria