Declension table of ?pāridheya

Deva

MasculineSingularDualPlural
Nominativepāridheyaḥ pāridheyau pāridheyāḥ
Vocativepāridheya pāridheyau pāridheyāḥ
Accusativepāridheyam pāridheyau pāridheyān
Instrumentalpāridheyena pāridheyābhyām pāridheyaiḥ pāridheyebhiḥ
Dativepāridheyāya pāridheyābhyām pāridheyebhyaḥ
Ablativepāridheyāt pāridheyābhyām pāridheyebhyaḥ
Genitivepāridheyasya pāridheyayoḥ pāridheyānām
Locativepāridheye pāridheyayoḥ pāridheyeṣu

Compound pāridheya -

Adverb -pāridheyam -pāridheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria