Declension table of ?pāridṛḍhi

Deva

MasculineSingularDualPlural
Nominativepāridṛḍhiḥ pāridṛḍhī pāridṛḍhayaḥ
Vocativepāridṛḍhe pāridṛḍhī pāridṛḍhayaḥ
Accusativepāridṛḍhim pāridṛḍhī pāridṛḍhīn
Instrumentalpāridṛḍhinā pāridṛḍhibhyām pāridṛḍhibhiḥ
Dativepāridṛḍhaye pāridṛḍhibhyām pāridṛḍhibhyaḥ
Ablativepāridṛḍheḥ pāridṛḍhibhyām pāridṛḍhibhyaḥ
Genitivepāridṛḍheḥ pāridṛḍhyoḥ pāridṛḍhīnām
Locativepāridṛḍhau pāridṛḍhyoḥ pāridṛḍhiṣu

Compound pāridṛḍhi -

Adverb -pāridṛḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria