Declension table of ?pāribhadraka

Deva

MasculineSingularDualPlural
Nominativepāribhadrakaḥ pāribhadrakau pāribhadrakāḥ
Vocativepāribhadraka pāribhadrakau pāribhadrakāḥ
Accusativepāribhadrakam pāribhadrakau pāribhadrakān
Instrumentalpāribhadrakeṇa pāribhadrakābhyām pāribhadrakaiḥ pāribhadrakebhiḥ
Dativepāribhadrakāya pāribhadrakābhyām pāribhadrakebhyaḥ
Ablativepāribhadrakāt pāribhadrakābhyām pāribhadrakebhyaḥ
Genitivepāribhadrakasya pāribhadrakayoḥ pāribhadrakāṇām
Locativepāribhadrake pāribhadrakayoḥ pāribhadrakeṣu

Compound pāribhadraka -

Adverb -pāribhadrakam -pāribhadrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria