Declension table of ?pāribhāvya

Deva

NeuterSingularDualPlural
Nominativepāribhāvyam pāribhāvye pāribhāvyāṇi
Vocativepāribhāvya pāribhāvye pāribhāvyāṇi
Accusativepāribhāvyam pāribhāvye pāribhāvyāṇi
Instrumentalpāribhāvyeṇa pāribhāvyābhyām pāribhāvyaiḥ
Dativepāribhāvyāya pāribhāvyābhyām pāribhāvyebhyaḥ
Ablativepāribhāvyāt pāribhāvyābhyām pāribhāvyebhyaḥ
Genitivepāribhāvyasya pāribhāvyayoḥ pāribhāvyāṇām
Locativepāribhāvye pāribhāvyayoḥ pāribhāvyeṣu

Compound pāribhāvya -

Adverb -pāribhāvyam -pāribhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria