Declension table of ?pāriṣeṇya

Deva

MasculineSingularDualPlural
Nominativepāriṣeṇyaḥ pāriṣeṇyau pāriṣeṇyāḥ
Vocativepāriṣeṇya pāriṣeṇyau pāriṣeṇyāḥ
Accusativepāriṣeṇyam pāriṣeṇyau pāriṣeṇyān
Instrumentalpāriṣeṇyena pāriṣeṇyābhyām pāriṣeṇyaiḥ pāriṣeṇyebhiḥ
Dativepāriṣeṇyāya pāriṣeṇyābhyām pāriṣeṇyebhyaḥ
Ablativepāriṣeṇyāt pāriṣeṇyābhyām pāriṣeṇyebhyaḥ
Genitivepāriṣeṇyasya pāriṣeṇyayoḥ pāriṣeṇyānām
Locativepāriṣeṇye pāriṣeṇyayoḥ pāriṣeṇyeṣu

Compound pāriṣeṇya -

Adverb -pāriṣeṇyam -pāriṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria