Declension table of ?pāriṣadī

Deva

FeminineSingularDualPlural
Nominativepāriṣadī pāriṣadyau pāriṣadyaḥ
Vocativepāriṣadi pāriṣadyau pāriṣadyaḥ
Accusativepāriṣadīm pāriṣadyau pāriṣadīḥ
Instrumentalpāriṣadyā pāriṣadībhyām pāriṣadībhiḥ
Dativepāriṣadyai pāriṣadībhyām pāriṣadībhyaḥ
Ablativepāriṣadyāḥ pāriṣadībhyām pāriṣadībhyaḥ
Genitivepāriṣadyāḥ pāriṣadyoḥ pāriṣadīnām
Locativepāriṣadyām pāriṣadyoḥ pāriṣadīṣu

Compound pāriṣadi - pāriṣadī -

Adverb -pāriṣadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria