Declension table of ?pāriṇāmika

Deva

MasculineSingularDualPlural
Nominativepāriṇāmikaḥ pāriṇāmikau pāriṇāmikāḥ
Vocativepāriṇāmika pāriṇāmikau pāriṇāmikāḥ
Accusativepāriṇāmikam pāriṇāmikau pāriṇāmikān
Instrumentalpāriṇāmikena pāriṇāmikābhyām pāriṇāmikaiḥ pāriṇāmikebhiḥ
Dativepāriṇāmikāya pāriṇāmikābhyām pāriṇāmikebhyaḥ
Ablativepāriṇāmikāt pāriṇāmikābhyām pāriṇāmikebhyaḥ
Genitivepāriṇāmikasya pāriṇāmikayoḥ pāriṇāmikānām
Locativepāriṇāmike pāriṇāmikayoḥ pāriṇāmikeṣu

Compound pāriṇāmika -

Adverb -pāriṇāmikam -pāriṇāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria