Declension table of ?pārghaṭa

Deva

NeuterSingularDualPlural
Nominativepārghaṭam pārghaṭe pārghaṭāni
Vocativepārghaṭa pārghaṭe pārghaṭāni
Accusativepārghaṭam pārghaṭe pārghaṭāni
Instrumentalpārghaṭena pārghaṭābhyām pārghaṭaiḥ
Dativepārghaṭāya pārghaṭābhyām pārghaṭebhyaḥ
Ablativepārghaṭāt pārghaṭābhyām pārghaṭebhyaḥ
Genitivepārghaṭasya pārghaṭayoḥ pārghaṭānām
Locativepārghaṭe pārghaṭayoḥ pārghaṭeṣu

Compound pārghaṭa -

Adverb -pārghaṭam -pārghaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria