Declension table of ?pāredhanva

Deva

MasculineSingularDualPlural
Nominativepāredhanvaḥ pāredhanvau pāredhanvāḥ
Vocativepāredhanva pāredhanvau pāredhanvāḥ
Accusativepāredhanvam pāredhanvau pāredhanvān
Instrumentalpāredhanvena pāredhanvābhyām pāredhanvaiḥ pāredhanvebhiḥ
Dativepāredhanvāya pāredhanvābhyām pāredhanvebhyaḥ
Ablativepāredhanvāt pāredhanvābhyām pāredhanvebhyaḥ
Genitivepāredhanvasya pāredhanvayoḥ pāredhanvānām
Locativepāredhanve pāredhanvayoḥ pāredhanveṣu

Compound pāredhanva -

Adverb -pāredhanvam -pāredhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria