Declension table of ?pārdāvat

Deva

MasculineSingularDualPlural
Nominativepārdāvān pārdāvantau pārdāvantaḥ
Vocativepārdāvan pārdāvantau pārdāvantaḥ
Accusativepārdāvantam pārdāvantau pārdāvataḥ
Instrumentalpārdāvatā pārdāvadbhyām pārdāvadbhiḥ
Dativepārdāvate pārdāvadbhyām pārdāvadbhyaḥ
Ablativepārdāvataḥ pārdāvadbhyām pārdāvadbhyaḥ
Genitivepārdāvataḥ pārdāvatoḥ pārdāvatām
Locativepārdāvati pārdāvatoḥ pārdāvatsu

Compound pārdāvat -

Adverb -pārdāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria