Declension table of ?pāraśvadhika

Deva

NeuterSingularDualPlural
Nominativepāraśvadhikam pāraśvadhike pāraśvadhikāni
Vocativepāraśvadhika pāraśvadhike pāraśvadhikāni
Accusativepāraśvadhikam pāraśvadhike pāraśvadhikāni
Instrumentalpāraśvadhikena pāraśvadhikābhyām pāraśvadhikaiḥ
Dativepāraśvadhikāya pāraśvadhikābhyām pāraśvadhikebhyaḥ
Ablativepāraśvadhikāt pāraśvadhikābhyām pāraśvadhikebhyaḥ
Genitivepāraśvadhikasya pāraśvadhikayoḥ pāraśvadhikānām
Locativepāraśvadhike pāraśvadhikayoḥ pāraśvadhikeṣu

Compound pāraśvadhika -

Adverb -pāraśvadhikam -pāraśvadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria