Declension table of ?pāraśvadha

Deva

NeuterSingularDualPlural
Nominativepāraśvadham pāraśvadhe pāraśvadhāni
Vocativepāraśvadha pāraśvadhe pāraśvadhāni
Accusativepāraśvadham pāraśvadhe pāraśvadhāni
Instrumentalpāraśvadhena pāraśvadhābhyām pāraśvadhaiḥ
Dativepāraśvadhāya pāraśvadhābhyām pāraśvadhebhyaḥ
Ablativepāraśvadhāt pāraśvadhābhyām pāraśvadhebhyaḥ
Genitivepāraśvadhasya pāraśvadhayoḥ pāraśvadhānām
Locativepāraśvadhe pāraśvadhayoḥ pāraśvadheṣu

Compound pāraśvadha -

Adverb -pāraśvadham -pāraśvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria